

Narayana Awakens Dhruva’s Speech: Srimad Bhagavatam Rasamritam
By: Dr. Malladi Srinivasa Sastry Shloka योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना । अन्यांश्च हस्तचरणश्रवणत्वगादीन्प्रा णान् नमो भगवते पुरुषाय तुभ्यम् ॥ Yo’ntaḥ praviśya mama vācamimāṃ prasuptāṃsañjīvayatyakhilaśaktidharaḥ svadhāmnā ।Anyāṃśca hastacaraṇaśravaṇa-tvagādīnprāṇān namo bhagavate puruṣāya tubhyam ॥ Meaning O Lord! You, who have entered within me, awaken my dormant speech.Endowed with infinite powers and radiant with your own divine lig


The Birth of Brahma — The Four-Headed Creator
By Dr. Malladi Srinivasa Sastry ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां न ज्ञायते भगवतो गतिरित्यवद्यम् । नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धं मायागुणव्यतिकराद्यदुरुर्विभासि ॥ 3.9.1 ॥ jñāto ’si me ’dya sucirān nanu deha-bhājāṁ na jñāyate bhagavato gatir ity avadyam nānyat tvad asti bhagavann api tan na śuddhaṁ māyā-guṇa-vyatikarād yad urur vibhāsi Translation Lord Brahmā said: O my Lord, today, after many, many years of penance, I have come to know about You. Oh, how unfortunat







